1-13 dhyānapaṭalama

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

1-13 ध्यानपटलम्

dhyānapaṭalama



uddānaṃ pūrvaṃvadveditavyam|



tatra katamo bodhisattvānāṃ dhyānasvabhāvaḥ| bodhisattvapiṭakaśravaṇacintāpūrvakaṃ yallaukikaṃ lokottaraṃ bodhisattvānāṃ kuśalaṃ cittaikāgryañcittasthitiḥ śamathapakṣyā vā vipaśyanāpakṣyā vā yuganaddhavāhimārgaṃ tadubhayāpakṣyā vā| ayaṃ bodhisattvānāṃ dhyānasvabhāvo veditavyaḥ|



tatra katamadbodhisattvānāṃ sarvaṃdhyānam| tad dvividhaṃ draṣṭavyam| laukikaṃ lokottarañca| tatpunaryathāyogaṃ trividhaṃ veditavyam| dṛṣṭadharmasukhavihārāya dhyānaṃ bodhisattva-samādhiguṇanirhārāya dhyāna sattvārthakriyāyai dhyānam|



tatra yadbodhisattvānāṃ sarvavikalpāpagataṃ kāyikacaittasikaprasrabdhijanakaṃ paramapraśāntaṃ manyanāpagatamanāsvāditaṃ sarvanimittāpagataṃ dhyānam| idameṣāṃ dṛṣṭadharmasukhavihārāya veditavyam|



tatra yadbodhisattvānāṃ dhyānaṃ vicitrācintyāpramāṇadaśabalagotra-saṃgṛhītasamādhinirhārāya saṃvartate| yeṣāṃ samādhīnāṃ sarvaśrāvakapratyekabuddhā api nāmāpi na prajānanti kutaḥ punaḥ samāpatsyante| yacca bodhisattvavimokṣābhibhvāyatanakṛtsnāyatanānāṃ pratisaṃvid-araṇā-praṇidhijñānādīnāṃ [guṇānāṃ] śrāvakasādhāraṇānāmabhinirhārāya saṃvartate| idaṃ bodhisattvasya dhyānaṃ samādhiguṇābhinirhārāya veditavyam| sattvārthakarmaṇi dhyānaṃ bodhisattvasyaikādaśākāraṃ pūrvavadveditavyam| yaddhyānaṃ niśritya bodhisattvaḥ sattvānāṃ kṛtyeṣvarthopasaṃhiteṣu sahāyībhāvaṃ gacchati| duḥkhamanapanayati| duḥkhitānāṃ nyāyamupadiśati| kṛtajñaḥ kṛtavedī upakāriṣu pratyupakāraṃ karoti| bhayebhyo rakṣati| vyasanasthānāṃ śokaṃ prativinodayati| upakaraṇavikalānāmupakaraṇopasaṃhāraṃ karoti| samyak pariṣadaṃ parikarṣati| cittamanuvartate| bhūtairguṇairharṣayati| samyak ca nigṛhṇāti| ṛddhyā cotrāsayatyāvarjayati ceti| tadaitatsarvamekadhyamabhisaṃkṣipya bodhisattvānāṃ sarvadhyānamityucyate| nāta uttari nāto bhūyaḥ|



tatra katamadbodhisattvānāṃ duṣkaradhyānam| tat trividhaṃ draṣṭavyam| yadbadhisattvā udārairvicitraiḥ suparicitairdhyānavihārairabhinirhṛtairvihṛtya svecchayā tatparamaṃ dhyānasukhaṃ vyāvartya pratisaṃkhyāya sattvānukampā prabhūtāṃ sattvārthakriyāṃ sattvārthaparipākaṃ samanupaśyantaḥ kāmadhātāvupapadyante| idaṃ bodhisattvānāṃ prathama duṣkaradhyānaṃ veditavyam| punaryadbodhisattvo dhyānaṃ niśrityāprameyāsaṃkhyeyācintyānsarvaśrāvakapratyekabuddhaviṣayasamatikrāntān bodhisattvasamādhīnabhinirharati| idaṃ bodhisattvasya dvitīyaṃ duṣkaradhyānaṃ veditavyam| punaryadbodhisattvo dhyānaṃ niśrityānuttarāṃ samyaksaṃbodhimabhisaṃbudhyate| itīdaṃ bodhisattvasya tṛtīya duṣkaradhyānaṃ veditavyam|



tatra katamadbodhisattvasya sarvatomukhaṃ dhyānam| taccaturvidhaṃ draṣṭavyam| savitarkaṃ-savicāraṃ [vivekajaṃ samādhija] prītisahagataṃ sāta-sukhasahagatamupekṣāsahagata ca|



tatra katamadbodhisattvasya satpuruṣadhyānam| tatpañcavidhaṃ draṣṭavyam| anākhāditaṃ maitrīsahagataṃ karuṇāsahagataṃ muditāsahagatamupekṣāsahagatañca|



tatra katamadbodhisattvasya sarvākāra-dhyānam| tatṣaḍvidhaṃ [saptavidhaṃ]caikadhyamabhisaṃkṣipya trayodaśavidhaṃ veditavyam| kuśalaṃ dhyānamavyākṛtaṃ ca nirmitanirmāṇāya dhyānaṃ śamathapakṣyaṃ vipaśyanāpakṣyaṃ svaparārthasamyagupanidhyānāya dhyānaṃ abhijñāprabhāvaguṇarnirhārāya dhyānaṃ nāmālambanaṃmarthālambanaṃ śamathanimittālambanaṃ pragrahanimittālambanamupekṣānimittālambanaṃ [dṛṣṭadharmasukha] vihārāya parārthakriyāyai ca dhyānam| itīdaṃ trayodaśākāraṃ bodhisattvānāṃ dhyānaṃ sarvākāramityucyate|



tatra katamadbodhisattvasya vighātārthikadhyānam| tadaṣṭavidhaṃ draṣṭavyam| viṣāśani viṣamajvarabhūtagrahādyupadravasaṃśamakānāṃ siddhaye mantrāṇāmadhiṣṭhāyakaṃ dhyānam| dhātubhaiṣamyajātānāñca vyādhīnāṃ vividhānāṃ vyupaśamāya dhyānam| durbhikṣeṣu mahārauraveṣu pratyupasthiteṣu vṛṣṭinirhārakaṃ dhyānam| vividhebhyo bhayebhyo manuṣyāmanuṣyakṛtebhyo jalasthalagatebhyaḥ samyak paritrāṇā dhyayānam| tathā bhojanapānahīnānāmaṭavīkāntāragatānāṃ bhojanapānopasaṃhārāya dhyānam| bhogavihīnānāṃ vineyānāṃ bhogopasahārāya dhyānam| daśasu dikṣu pramattānāṃ sattvānāṃ samyaksaṃbodhanāya dhyānam| utpannotpannānāñca sattvakṛtyānāṃ samyak kriyāyai dhyānam|



tatra katamadbodhisattvasyehāmutrasukhaṃ dhyānam| tannavavidhaṃ draṣṭavyam| ṛddhiprātihāryeṇa sattvānāṃ vinayāya dhyānam| ādeśanāprātihāryeṇānuśāstiprātihāryeṇa sattvānāṃ vinayāya dhyānam| pāpaśāriṇāmapāyabhūmividarśanaṃ dhyānam| naṣṭapratibhānānāṃ sattvānāṃ pratibhānopasaṃhārāya dhyānam| muṣitasmṛtīnāṃ sattvānāṃ smṛtyupasaṃhārāya dhyānam| aviparītaśāsrakāvyamātṛkānibandhavyavasthānāya saddharmacirasthitikatāyai dhyānam| laukikānāṃ śilpakarmasthānānāmarthopasaṃhitānāṃ sattvānugrāhakāṇāṃ lipigaṇananyasanasaṃkhyāmudrādīnāṃ mañcapīṭhacchatropānahādīnāñca vicitrāṇāṃ vividhānāṃ bhāṇḍopaskarāṇāmanupravartakaṃ dhyānam| apāyabhūmyupapannānāñca sattvānāṃ tat kālāpāyikaduḥkhapratiprasrambhaṇatāyai raśmipramocakaṃ dhyānam|



tatra katamadbodhisattvasya viśuddhaṃ dhyānam| taddaśavidhaṃ draṣṭavyam| laukikyā śuddhyā [vi] śuddhamanāsvāditaṃ dhyānam| akliṣṭaṃ lokottarayā śuddhyā [vi] śuddhaṃ dhyānam| prayogaśuddhyā [vi] śuddhaṃ maulaviśuddhyā (vi) śuddhaṃ maulaviśeṣottaraviśuddhyā viśuddhaṃ dhyānam| praveśasthitivyutthānavaśitāviśuddhyā viśuddhaṃ dhyānam| dhyānavyāvartane punaḥ samādapanavaśitā-viśuddhyā viśuddhaṃ dhyānam abhijñāvikurvaṇavaśitā-viśuddhyā viśuddhaṃ dhyānam| sarvadṛṣṭigatāpagamaviśuddhyā viśuddhaṃ dhyānam| kleśajñeyāvaraṇaprahāṇaviśuddhyā ca viśuddhaṃ dhyānam| ityetaddhyānamaprameya bodhisattvānāṃ mahābodhiphalaṃ yadāśritya bodhisattvā dhyānapāramitāṃ paripūrya anuttarāṃ samyaksaṃbodhimabhisambuddhavanto'bhisaṃ [bhotsyante'bhisaṃ] budhyante ca|



iti bodhisattvabhūmāvādhāre yogasthāne trayodaśamaṃ dhyānapaṭalam|